A 466-39 Hitayajñaviṣṇupratiṣṭhāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 466/39
Title: Hitayajñaviṣṇupratiṣṭhāvidhi
Dimensions: 18 x 7.5 cm x 54 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1708
Remarks:


Reel No. A 466-39 MTM Inventory No.: 23828

Title Dinayajñaviṣṇumatapratiṣṭhāvidhi

Remarks This is the first part of a MTM which also contains the text Dvādaśanārāyaṇadhyāna and others.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State Complete

Size 18 x 7.5 cm

Folios 43

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696/1708

Used for edition no/yes

Manuscript Features

There is an illustration of ṣaṭakoṇa in between rectangular sketches in which there is written as caption garuḍayā, pādasthāpana thva ||    ||

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇapataye namaḥ ||

dharmmaśārāvidhir llikhya(2)te ||

pīṭhipūjā gaṇesa pūjā ||

yavodaka mātṛśrāddha gaṇa(3)guru nāgamantreṇa

śatavṛnda sūtrādikarmmaṃ kṛtvāṃ ||

maṇḍa(4)pābhyantare ||

indrādi kalaśādi, balibhujādi, svasvasthā(5)ne sthāpayitvā ||     ||(exp. 3t1–5)

End

oṃ manojūti || veda || yajña visarjjanaṃ || sūryya sākṣi thā(2)ya || devatvaṃ cala julasā yane || sthira jusā mateva || ya(3)jñāntasa sārika pratiṣṭhāyā kumāripūjā yāya māla || (4) tato vādhāva dāyake || brāhmaṇa bhojanaṃ || cathurthi yajña (5) yāya mālakoyā caturthikuhnu || pañcāmṛta pūjā juchi 1 (33t1) yāya || (exps. 32b1–33t1)

Colophon

iti dinayajñaviṣṇumataprati[ṣṭhā]vidhiḥ samāptaḥ ||     || (exp. 33t1)

Microfilm Details

Reel No. A 466/39a

Date of Filming 22-12-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 3t–33t.

Catalogued by JM/KT

Date 17-07-2006

Bibliography